B 269-17 Pauṣamāhātmya

Manuscript culture infobox

Filmed in: B 269/17
Title: Pauṣamāhātmya
Dimensions: 23.7 x 12.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/427
Remarks:

Reel No. B 269/17

Inventory No. 81293

Title Pauṣamāhātmye

Remarks extracted from the Skandapurāṇa

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.7 x 12.5 cm

Binding Hole(s)

Folios 29

Lines per Page 10–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pau. mā. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/427

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||

oṁ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||


śaunaka uvāca ||


sūta sūta mahāprājña sarvaśāstraviśārada ||

tvattaḥ śrutāni māsānāṃ māhātmyāni mayānagha || 1 ||


idānīṃ śrotum icchāmi pauṣamāhātmyavistaram ||

ta naḥ kathaya sādho tvaṃ yadi kṛṣṇakathāśrayam || 2 ||


prāpte kaliyoge ghore narāḥ puṇyavivarjitāḥ ||

durācāraratāḥ sarve satyavārtāparāṅmukhāḥ || 3 || (fol. 1v1–5)


«End»


hariścaṃdro raṃti devo māṃdhātā sagaro raghuḥ ||

khaṭvāṃgo nahuṣaś cāpi tathā laṃbādikā nṛpāḥ || 21 ||


tasmāt pauṣasya māhātmyaṃ śrotavyaṃ ca sadā naraiḥ ||

asya śravaṇamātreṇa sarvapāpaiḥ pramucyate || 22 ||


sarveṣām eva tīrthānām abhiṣekaphalaṃ labhet || 23 || (fol. 28v5–7)


«Colophon»


iti śrīskaṃdapurāṇe pauṣamāhātmye paurṇimākṛtyaphalaśrutikathanaṃ nāma paṃcadaśo dhyāya[ḥ] || 15 samāptam idaṃ pauṣamāhātmyam || || śrīlakṣmīnṛsiṃhārpaṇam astu || || śubham || ||

adyehetyādi mama brahmahatyādisarvapāpakṣayagosahasradānaphalasaṃtativṛddhirauravādinarakādarśanadāridryanāśanavoṣṇor(!)dvādaśābdārcanaphalaprāptiviṣṇulokagamanadehānte(!)mokṣaprāptyarthaṃ asmiñ †cāpasthe† ravau dhanurmāse sūryodayāt prāk saṃdhyāvaṃdanādinityakarmasaṃkocena karaṇaṃ devatārcanakṛśarānnanaivedyadānaṃ sūryodaye daṃpatīpūjanaṃ savyaṃ janair ghṛtārdrair dadhiyuktakṛśarānnair brāhmaṇabhojanaṃ tadaṃte tat sahaiva vā bhojanarūpaṃ dhanurmāsavidhim ahaṃ kariṣye || || || (fol. 28v8–29r3)

Microfilm Details

Reel No. B 269/17

Date of Filming 28-04-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 06-08-2012

Bibliography