B 269-17 Pauṣamāhātmya
Manuscript culture infobox
Filmed in: B 269/17
Title: Pauṣamāhātmya
Dimensions: 23.7 x 12.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/427
Remarks:
Reel No. B 269/17
Inventory No. 81293
Title Pauṣamāhātmye
Remarks extracted from the Skandapurāṇa
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.7 x 12.5 cm
Binding Hole(s)
Folios 29
Lines per Page 10–11
Foliation figures on the verso; in the upper left-hand margin under the abbreviation pau. mā. and in the lower right-hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/427
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
oṁ ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||
śaunaka uvāca ||
sūta sūta mahāprājña sarvaśāstraviśārada ||
tvattaḥ śrutāni māsānāṃ māhātmyāni mayānagha || 1 ||
idānīṃ śrotum icchāmi pauṣamāhātmyavistaram ||
ta naḥ kathaya sādho tvaṃ yadi kṛṣṇakathāśrayam || 2 ||
prāpte kaliyoge ghore narāḥ puṇyavivarjitāḥ ||
durācāraratāḥ sarve satyavārtāparāṅmukhāḥ || 3 || (fol. 1v1–5)
«End»
hariścaṃdro raṃti devo māṃdhātā sagaro raghuḥ ||
khaṭvāṃgo nahuṣaś cāpi tathā laṃbādikā nṛpāḥ || 21 ||
tasmāt pauṣasya māhātmyaṃ śrotavyaṃ ca sadā naraiḥ ||
asya śravaṇamātreṇa sarvapāpaiḥ pramucyate || 22 ||
sarveṣām eva tīrthānām abhiṣekaphalaṃ labhet || 23 || (fol. 28v5–7)
«Colophon»
iti śrīskaṃdapurāṇe pauṣamāhātmye paurṇimākṛtyaphalaśrutikathanaṃ nāma paṃcadaśo dhyāya[ḥ] || 15 samāptam idaṃ pauṣamāhātmyam || || śrīlakṣmīnṛsiṃhārpaṇam astu || || śubham || ||
adyehetyādi mama brahmahatyādisarvapāpakṣayagosahasradānaphalasaṃtativṛddhirauravādinarakādarśanadāridryanāśanavoṣṇor(!)dvādaśābdārcanaphalaprāptiviṣṇulokagamanadehānte(!)mokṣaprāptyarthaṃ asmiñ †cāpasthe† ravau dhanurmāse sūryodayāt prāk saṃdhyāvaṃdanādinityakarmasaṃkocena karaṇaṃ devatārcanakṛśarānnanaivedyadānaṃ sūryodaye daṃpatīpūjanaṃ savyaṃ janair ghṛtārdrair dadhiyuktakṛśarānnair brāhmaṇabhojanaṃ tadaṃte tat sahaiva vā bhojanarūpaṃ dhanurmāsavidhim ahaṃ kariṣye || || || (fol. 28v8–29r3)
Microfilm Details
Reel No. B 269/17
Date of Filming 28-04-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RK
Date 06-08-2012
Bibliography